Firearm Sanskrit Meaning
अस्रम्
Definition
तत् आयुधं यद् प्रहारार्थं क्षिप्यते।
येन आयुध्यते।
अस्त्रविशेषः, येन अधुनातन-योद्धृभिः प्रयुक्ता सीसक-गुल्लिका अन्तराग्निबलेन नाडि-छिद्राद् अतिदूरे निःस्सार्यते।
क्षिप्यमाणं शस्त्रम्।
तत् वस्तु येन शत्रोः प्रहारः वारयितुं शक्यते।
चिकित्सकस्य अस्त्रविशेषः येन सः शल्यक्रियां कर्तुं प्रभवति।
Example
बाणः एकम् अस्त्रम् अस्ति।
भारतदेशः विदेशात् आयुधानि क्रीणाति।
आरक्षकस्य पार्श्वे लोहसुषिः वर्तते
धनुः दूरवेधिन्यादीनि अस्राणि सन्ति।
ढालम् इति एकम् अस्त्रम्।
परिचारिका
Ganges in SanskritSenior Citizen in SanskritDistance in SanskritRime in SanskritAorta in SanskritRestricted in SanskritCognize in SanskritNepali in SanskritRay Of Light in SanskritCheerfulness in SanskritExcretory Product in SanskritRing Mail in SanskritOpen Up in SanskritDisquiet in SanskritCommingle in SanskritAttractive in SanskritReciprocally in SanskritPreparation in SanskritBrilliancy in SanskritDesire in Sanskrit