Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Firearm Sanskrit Meaning

अस्रम्

Definition

तत् आयुधं यद् प्रहारार्थं क्षिप्यते।
येन आयुध्यते।
अस्त्रविशेषः, येन अधुनातन-योद्धृभिः प्रयुक्ता सीसक-गुल्लिका अन्तराग्निबलेन नाडि-छिद्राद् अतिदूरे निःस्सार्यते।
क्षिप्यमाणं शस्त्रम्।
तत् वस्तु येन शत्रोः प्रहारः वारयितुं शक्यते।
चिकित्सकस्य अस्त्रविशेषः येन सः शल्यक्रियां कर्तुं प्रभवति।

Example

बाणः एकम् अस्त्रम् अस्ति।
भारतदेशः विदेशात् आयुधानि क्रीणाति।
आरक्षकस्य पार्श्वे लोहसुषिः वर्तते
धनुः दूरवेधिन्यादीनि अस्राणि सन्ति।
ढालम् इति एकम् अस्त्रम्।
परिचारिका