Firefly Sanskrit Meaning
उपसूर्यकः, खज्योति, खद्योतः, ज्योतिरिङ्गः, तमोज्योतिः, तमोमणिः, दृष्टिबन्धुः, ध्वान्तोन्मेषः, निमेषकः, प्रभाकीटः
Definition
कीटविशेषः यः अन्धकारे प्रकाशमान् भवति।
खगविशेषः सः खगः यः वर्षायां ऋतौ तथा च वसन्ते ऋतौ सुमधुरं गायति।
व्याघ्रजातीयः ग्राम्यपशुः यः व्याघ्रात् लघुः अस्ति।
यः उड्डयते।
सः राजा येन सशरीरं स्वर्गारोहणं कर्तुं यज्ञः कृतः किन्तु देवतानां विरोधात् सः मध्ये एव ललम्ब।
Example
बालकाः खद्योतं ग्रहणार्थे धावन्ति। /खद्योतो द्योतते तावत् यावन्नोदयते शशी।
चातकः स्वातिनक्षत्रस्य जलं चतते।
मार्जारः मूषकं हरति।
काकः ययी खगः अस्ति।
त्रिशङ्कुः सूर्यवंशी राजा आसीत्।
Infinite in SanskritProgressive in SanskritReverse in SanskritTutor in SanskritGarlic in SanskritLightning in SanskritFlood in SanskritImmorality in SanskritSinewy in SanskritComplete in SanskritSexual Practice in SanskritTheme in SanskritYokelish in SanskritChild's Play in SanskritSelected in SanskritMuckle in SanskritStraighten Out in SanskritMan in SanskritForth in SanskritResidential in Sanskrit