Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Firm Sanskrit Meaning

अकम्पित, अक्षुब्ध, अचल, अविचलित, अव्यभिचारिन्, अस्खलित, गाढ, दृढ, धीर, धृतिमत्, धैर्यवत्, निश्चयपूर्वकम्, निश्चल, प्रगाढ, व्यवस्थित, सङ्कल्पपूर्वकम्, स्थित, स्थितिमत्, स्थिर, स्थेयस्, स्थेष्ठ

Definition

यः न विचलति।
शाटिकायाः उत्तरीयस्य वा सः भागः यः स्कन्धात् अग्रे गम्यमानः वस्त्रस्य भागः।
गतिविरामावस्थावान् स्थावरः।
भूमेः अत्युन्नतभागः ।
यः न चलति।
यः चञ्चलः नास्ति।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
सङ्कल्पेन सह।
यस्य चित्त स्थिरम् अस्

Example

स्थिरे जले नैकाः जन्तवः अस्ति।
निश्चलः पुरुषः स्वध्येयं प्राप्नोति। / समाधौ अचला बुद्धिः।
बालकः मातुः शाटिकायाः शिखां गृह्णाति।
एषः रथः मध्ये मार्गम् एव गतिहीनः अभवत्।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
वृक्षाः सजीवाः किन्तु अचराः।
सः