Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

First Sanskrit Meaning

आदि, आद्य, इदम् प्रथमतः, प्रथम, प्रधान, मुख्य, वरिष्ठ, श्रेष्ठ

Definition

कार्यादिषु प्रथमकृतिः।
पूजार्थे योग्यः।
एकया मालया युक्तः।
सर्वेषु प्रथमम्।
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
कस्यापि वस्तुनः स्थानस्य वा उन्नतः भागः।
यः धनेन सम्पन्नः।
यः वयसा अधिकः।
पक्षिविशेषः यः द्वन्द्वार्थे मांसार्थे वा उपयुज्यते।
भविष्यत्कालीनः।
यः गते काले पदम् अधिकृतवान्।
यः बहु भाष

Example

यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
गौतमः बुद्धः पूजनीयः अस्ति।
तेन श्वा एकावल्यां शृङ्खलायां बद्धः।
इदम् प्रथमतः अहं रामं उत्सवे मिलितवान्।
आप्लावात् संरक्षणार्थं तेन ग्रामस्य उन्नतभागे स्वकुटी निर्मिता।
धनाढ्येन परोपकाराय फलदायिनः वृक्षस्य इव भाव्यम्।
वृद्धानां कृते