First Cousin Sanskrit Meaning
मातुलपुत्री, मातुलेयी
Definition
मातुलस्य पुत्री।
पितृव्यस्य पुत्री।
मातृष्वसुः पुत्री।
मातृष्वसुः पुत्रः।
पितृव्यस्य पुत्रः।
मातुलस्य पुत्रः।
Example
मम मातुलेयी काश्यां वसति।
दुःशीला भीमस्य पितृव्यपुत्री आसीत्।
मम मातृष्वस्रेयी करवीरनगरे वसति।
मम मातृष्वस्रेयः पुण्यपत्तने वसति।
दुर्योधनः अर्जुनस्य पितृव्यपुत्रः आसीत्।
ज्येष्ठो भ्राता पितृतुल्यो भवति।
पीयूषः मम मातुलेयः।
Undoer in SanskritClearly in SanskritImpureness in SanskritSymbolist in SanskritFriction in SanskritLion in SanskritDyspepsia in SanskritJoyful in SanskritIllusion in SanskritCommonly in Sanskrit17 in SanskritCocotte in SanskritCrimson in SanskritAttentively in SanskritSupposed in SanskritFront in SanskritSurya in SanskritSound in SanskritHold Over in SanskritCover in Sanskrit