Fiscal Sanskrit Meaning
आर्थिक, वित्तीय
Definition
वित्तसम्बन्धी।
यः विशेष्यत्वेन महत्त्वं भजते।
यः उद्याने वृक्षाणां रोपणं करोति तथा च रक्षणम् अपि करोति।
मालद्वीपस्य राजधानी
शब्दानाम् अर्थेन सम्बद्धम् ।
राजकोषसम्बन्धी।
Example
चतुर्मासं यावत् वेतनं न प्राप्तम् अतः तस्य वित्तीया स्थितिः सम्यक् नास्ति।
मालिकः उद्याने नूतनाः औषधीः रोपयति।
माली मालद्वीपस्य मध्यभागे अस्ति
आर्थ्याः व्यञ्जनायाः उदाहरणं दद ।
शासनः राजकोषीयां हानिं न्यूनीकर्तुं प्रयतते।
Crow in SanskritSeam in SanskritScattering in SanskritCollapse in SanskritSwim in SanskritHydrocele in SanskritMushroom in SanskritUnsleeping in SanskritScrutinize in SanskritDivisible in SanskritLimb in SanskritAngle in SanskritCry in SanskritPentad in SanskritDrink in SanskritSiva in SanskritSpurn in SanskritCatching in SanskritContract in SanskritRancour in Sanskrit