Fish Sanskrit Meaning
कातरः, कातलः, मीनः, मीनराशिः
Definition
मेषादिद्वादशराश्यान्तर्गतः अन्तिमराशिः स च पूर्वभाद्रपदाशेषपादोत्तरभाद्रपदारेवतीसमुदायेन भवति।
जलजन्तुविशेषः, जले वर्तमानः हिंस्रजन्तुः यः बृहत् वर्तते।
यः अतीव उत्कण्ठितः।
यत् कष्टेन युक्तम्।
यः बिभेति।
जलजन्तुविशेषः,यः शकलकण्टकादियुक्तः।
विष्णोः प्रथमावतारः।
सः
Example
तस्य राशिः मीनः।
अस्मिन् सरोवरे नैके मकराः सन्ति।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
तस्य दुःखग्रस्ताम् अवस्थाम् अहं सोढुं न शक्नोमि।
तेन हटात् एककिलोपरिमाणं यावत् कातरः तथा च अन्ये मत्स्याः क्रीताः।
भयविप्लुतः मनुष्यः अन्यायम् अभिभ
Tit in SanskritMonument in SanskritSherbert in SanskritSugarcane in SanskritUnloose in SanskritThrill in SanskritCritique in SanskritEndeavor in SanskritButea Monosperma in SanskritDistinctive Feature in SanskritBoat in SanskritSugarcane in SanskritRevilement in SanskritArched in SanskritNotion in SanskritSocialist People's Libyan Arab Jamahiriya in SanskritAtomic Number 80 in SanskritMix in SanskritBroad Bean in SanskritUncovering in Sanskrit