Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fisher Sanskrit Meaning

अब्धिजीवी, आनायी, कुपिनी, केवर्तः, कैवर्तः, कैवर्तकः, छोटी, जलचराजीवः, जालिकः, तिमिघाती, दाशः, दाशेरः, दाशेरकः, दासः, दासेरः, दासेरकः, धीवरः, धीवा, पुञ्जिष्ठः, मत्स्यघाती, मत्स्यजीवा, मत्स्यजीवी, मत्स्यबन्धः, मत्स्यहा, मत्स्योपजीवी, मात्सिकः, मात्स्यिकः, मीनघाती, मीनारिः, मैनालः, वार्युपजीवी, शाकुनिकः, शाकुनी, शाकुलिकः, शाफरिकः, सलिलोपजीवी

Definition

मत्स्यबन्धनं कुर्वाणा एका जातिः।
यः मत्स्यान् जाले बद्ध्वा क्रीणाति।

Example

ग्रामे नैके जालिकाः मत्स्यबन्धनम् एव कुर्वन्ति।
वार्दलात् धीवराः समुद्रे मत्स्यबन्धनार्थे न गताः।