Fisherman Sanskrit Meaning
अब्धिजीवी, आनायी, कुपिनी, केवर्तः, कैवर्तः, कैवर्तकः, छोटी, जलचराजीवः, जालिकः, तिमिघाती, दाशः, दाशेरः, दाशेरकः, दासः, दासेरः, दासेरकः, धीवरः, धीवा, पुञ्जिष्ठः, मत्स्यघाती, मत्स्यजीवा, मत्स्यजीवी, मत्स्यबन्धः, मत्स्यहा, मत्स्योपजीवी, मात्सिकः, मात्स्यिकः, मीनघाती, मीनारिः, मैनालः, वार्युपजीवी, शाकुनिकः, शाकुनी, शाकुलिकः, शाफरिकः, सलिलोपजीवी
Definition
मत्स्यबन्धनं कुर्वाणा एका जातिः।
यः मत्स्यान् जाले बद्ध्वा क्रीणाति।
Example
ग्रामे नैके जालिकाः मत्स्यबन्धनम् एव कुर्वन्ति।
वार्दलात् धीवराः समुद्रे मत्स्यबन्धनार्थे न गताः।
Relief in SanskritIncompetent in SanskritFabricated in SanskritLip in SanskritQuick in SanskritBroom in SanskritTusk in SanskritHemorrhage in SanskritLexicon in SanskritWear in SanskritAll Of A Sudden in SanskritCharmed in SanskritHorseback Rider in SanskritFolk in SanskritSuperordinate in SanskritBattle Flag in SanskritListening in SanskritFriend in SanskritPicture Show in SanskritCopy in Sanskrit