Fishhook Sanskrit Meaning
पलावः, बलिशम्, बिलिशः, मत्स्यबन्धनम्, शुष्कलम्
Definition
वाद्यविशेषः- वंशनालिकया निर्मितं सुषिरवाद्यम्।
काष्ठस्य धातोः वा तद् उपकरणं यस्य अग्रे मत्स्यबन्धनार्थे सूचिः अस्ति।
सा स्थितिः या कार्यं बाधते।
किमपि ग्रहणार्थे लम्बनार्थे वा लोहादीनां वक्रीकृतः दण्डः।
वृक्षादीनां सूचिसदृशः अवयवः।
पदार्थमापनार्थं यन्त्रम्।
कस्यापि मापनोपकरणस्य सः कण्टकसदृशः भागः
Example
श्यामः वेणुं वादयति।
विरामे श्यामः पलावं गृहीत्वा तडागं गच्छति।
तेन पतितानि वस्त्राणि अङ्कुशेन उद्धार्यन्ते।
सीतायाः कर्णे कीलाभ्यां शोभेते।
वनगमनसमये तस्य चरणं कण्टकाः तुदन्ति।
कृषकः धान्यमापनार्थे तुलायन्त्रम् उपयुज्यति।
सः काष्ठस्य क्रीडनकं निर्मातुं कीलकम् उ
Fair in SanskritCompounding in SanskritChivy in SanskritLustre in SanskritWesterly in SanskritRape in SanskritFix in SanskritSewerage in SanskritCracking in SanskritEwe in SanskritMild in SanskritEnlightenment in SanskritHonest in SanskritLid in SanskritPakistani in SanskritProud in SanskritAdult Female in SanskritContact in SanskritWomb in SanskritPistil in Sanskrit