Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fishing Pole Sanskrit Meaning

पलावः, बडिशः, बडिशम्

Definition

वाद्यविशेषः- वंशनालिकया निर्मितं सुषिरवाद्यम्।
काष्ठस्य धातोः वा तद् उपकरणं यस्य अग्रे मत्स्यबन्धनार्थे सूचिः अस्ति।
मत्स्यबन्धनार्थे पाशः।

Example

श्यामः वेणुं वादयति।
विरामे श्यामः पलावं गृहीत्वा तडागं गच्छति।
मत्स्यं बद्धुं मोहनेन पलावे प्रलोभनं स्थापितम्।