Fissure Sanskrit Meaning
भङ्गः
Definition
कस्यचित् वस्तुनः मध्ये रिक्तम्।
कस्मिन्नपि वस्तुनि पदार्थे वा जातः छेदः।
कर्तनार्थे लघुः छुरिका।
जनेषु परस्परेषु विरोधिभावनायाः उत्पादनम्।
Example
सर्पः विवरात् कोष्ठं प्रविष्टः।
भूकम्पेन भूम्यां नैके भङ्गाः जाताः।
चिकित्सकेन गण्डस्य व्यवच्छेदार्थे शङ्कुला उत्तप्ता।
भेदम् उत्पाद्य शासनं करणीयम् इति आङ्ग्लजनानां नीतिः आसीत्।
Called in SanskritClogged in SanskritCorner in SanskritLength in SanskritVaporise in SanskritInfant in SanskritEspecial in SanskritLibertine in SanskritHeading in SanskritTopaz in SanskritAccessory in SanskritAccommodation in SanskritMistress in SanskritMoney in SanskritHunter in SanskritInherited in SanskritWeight in SanskritDebt in SanskritWrap in SanskritMoment in Sanskrit