Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fist Sanskrit Meaning

वज्रमुष्टिः

Definition

वर्णविशेषः।
मुद्राविशेषः, सम्पिण्डिताङ्गुलिपाणिः।
परिमाणविशेषः, मुष्टिग्राह्यम् द्रव्यम्।

ताडितुं बद्धा मुष्टिः।
मुष्ट्या प्रहारः।

Example

सः श्वेतं वस्त्रं परिगृह्णाति।
मुष्टिभिः मुष्टिभिः प्रहृत्य यद् युद्धम् भवति तद् मुष्टियुद्धम्।
सीता याचकाय एका मुष्टिः धान्यम् अयच्छत्।

मोहनेन सोहनः वज्रमुष्ट्या प्रहृतः।
दानवः मर्मस्थाने मुष्टीप्रहारेण हन्यते।