Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fit Sanskrit Meaning

पूर्णकाय

Definition

कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
यः विकलाङ्गः नास्ति।
कस्यापि वस्तुनः प्राणिनः वा सम्पूर्णम् अङ्गम् विभागो वा।
यद् नीतिसङ्गतम् अस्ति।
निर्गतः आमयो यस्मात्।
उद्वेगस्य भावः।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
चित्तस्य उत्तेजिता अवस्था।
कस्यापि विशेषकार्यार्थे ए

Example

एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
एषः पूर्णकायः पुरुषः विकलाङ्गम् इव आचरति।
अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
मम कथनं श्रुत्वा तस्य मनसि उद्विग्नता जाता।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
अहम् आवेगे किमपि अजल्पम्।