Fitness Sanskrit Meaning
अर्हता, क्षमता, योग्यता, स्वास्थ्यम्
Definition
पदादीनाम् अधिकारे उचिततायाः भावः।
यः ज्ञानानुभवशिक्षादीनां सा विशेषता गुणो वा यम् आश्रित्य किमपि कार्यार्थे पदग्रहणार्थे वा उपयुक्तः इति मन्यन्ते।
कस्यापि वस्तुनः क्षतेः हानेः वा पूरणम्।
स्वस्थस्य भावः।
उत्तमा शारीरिकी अवस्था।
Example
अर्हतायाः कारणात् सः अध्यापकः अभवत्।
स्पर्धापरीक्षया विद्यार्थीनां योग्यता परीक्ष्यते।
कार्यस्य अस्य शोधनम् आवश्यकम्।
तस्य गृहस्य क्षतिपूरणस्य कार्यं प्रचलति।
व्यायामात् स्वास्थ्यं लभते।
नैके भारतीयाः क्रीडकाः स्वास्थ्यस्य समस्यया ग्रस्ताः सन्ति।
Capability in SanskritDesirous in SanskritLab in SanskritTransience in SanskritUpset Stomach in SanskritCardamum in SanskritDecent in SanskritNormally in SanskritWild in SanskritBreak Loose in SanskritRajpoot in SanskritFracas in SanskritPerchance in SanskritChronological Succession in SanskritMercury in SanskritXxxvii in SanskritLove Child in SanskritSubstructure in SanskritRaft in SanskritHug in Sanskrit