Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fitting Sanskrit Meaning

निर्वहणम्, निर्वाहः

Definition

तानि वस्तूनि यानि कस्मिन्नपि कार्ये उपयुज्यन्ते।
कार्यादिषु उपयुज्यमाना वस्तु।
गृहवासोपकरणम्।
जीवनस्य निर्वाहः।
जीवनयापनार्थं दीयमानं धनम्।
स्वकार्यादीनाम् सम्पादनम्।
नियुक्तं कर्तुं योग्यः।
एका जातिः।
जातिविशेषः।
गुर्जरजातेः सदस्यः।

Example

इष्टिकावालुकादीनां सामग्री गृहनिर्माणे उपयुज्यन्ते।
सः क्रीडार्थे उपकरणानि क्रीतवान्।
स्थानान्तराद् अनन्तरम् उपस्कराणां सङ्गत्यर्थे बहुकालो अपेक्ष्यते।
कृषिः इत्येव तस्य जीविकायाः साधनम्।
ज्येष्ठेभ्यः विधवाभ्यश्च जीवनं यापयितुं सर्वकारः वेतनं ददाति।
इदानींतने