Fitting Sanskrit Meaning
निर्वहणम्, निर्वाहः
Definition
तानि वस्तूनि यानि कस्मिन्नपि कार्ये उपयुज्यन्ते।
कार्यादिषु उपयुज्यमाना वस्तु।
गृहवासोपकरणम्।
जीवनस्य निर्वाहः।
जीवनयापनार्थं दीयमानं धनम्।
स्वकार्यादीनाम् सम्पादनम्।
नियुक्तं कर्तुं योग्यः।
एका जातिः।
जातिविशेषः।
गुर्जरजातेः सदस्यः।
Example
इष्टिकावालुकादीनां सामग्री गृहनिर्माणे उपयुज्यन्ते।
सः क्रीडार्थे उपकरणानि क्रीतवान्।
स्थानान्तराद् अनन्तरम् उपस्कराणां सङ्गत्यर्थे बहुकालो अपेक्ष्यते।
कृषिः इत्येव तस्य जीविकायाः साधनम्।
ज्येष्ठेभ्यः विधवाभ्यश्च जीवनं यापयितुं सर्वकारः वेतनं ददाति।
इदानींतने
Bellyache in SanskritBlabbermouth in SanskritImbecile in SanskritDejected in SanskritInstructor in SanskritLustrous in SanskritShy in SanskritDeparture in SanskritNotwithstanding in SanskritKettledrum in SanskritAfterward in SanskritAppear in SanskritSubstantially in SanskritSmasher in SanskritBlue in SanskritPaste in SanskritFarsighted in SanskritBlind in SanskritCovering in SanskritHealthy in Sanskrit