Fix Sanskrit Meaning
अभिनिर्दिश्, अवधारय, उपसाध्, क्षतिपूरणम्, निश्चि, निष्कृतिः, पच्, परिकल्पय, प्रकल्पय, प्रतिकृ, प्रपच्, श्रा, संधा, समाधा, संस्कृ, हानिपूरणम् पूर्वावस्थाप्रापणम्
Definition
वस्तुद्वयान् अथवा एकस्य एव वस्तुनः भागद्वयान् सीवनेन श्यानद्रव्येण वा लग्नीकरणानुकूलः व्यापारः।
सा स्थितिः या कार्यं बाधते।
कस्यापि वस्तुनः क्षतेः हानेः वा पूरणम्।
भग्नानां संधानानुकूलः व्यापारः।
सङ्ख्यानां योगानुकूलव्यापारः।
करणस्य क्रिया
प्रयोजनम् उद्दिश्य वस्तूनाम् धनस्य वा एकत्रीकरणानुकूलः व्यापारः।
परस
Example
कार्यस्य अस्य शोधनम् आवश्यकम्।
तस्य गृहस्य क्षतिपूरणस्य कार्यं प्रचलति।
तेन भग्ना अपि घटी सन्दधाति।
छात्रः दशसङ्ख्याः सुलभतया समाविशत्।
सः गृहनिर्माणाय महद्भिः प्रयत्नैः धनं सङ्गृह्णाति।
कण्ठहारं विनिर्मितुं सः सुवर्णस्य तन्त्रीः अनुबध्नाति।
आङ्ग्लशासकेभ्यः भारतदेशम् उन्मोक्तुं नैकेषां क्रान्ति