Fixture Sanskrit Meaning
क्षतिपूरणम्, निष्कृतिः, हानिपूरणम् पूर्वावस्थाप्रापणम्
Definition
स्थिरस्य अवस्था भावो वा।
यः न क्षरति।
कस्यापि वस्तुनः क्षतेः हानेः वा पूरणम्।
दृढस्य अवस्था भावो वा।
सङ्गीते कस्यापि गीतस्य प्रथमपदम्।
आघातनस्य क्रिया।
सर्वदा यः केनापि सह अस्ति दीर्घकालं यावत् तिष्ठति इति वा।
यः कार्यात् निवृत्तेः नियतस्य कालस्य वयः
Example
कार्यस्य अस्य शोधनम् आवश्यकम्।
तस्य गृहस्य क्षतिपूरणस्य कार्यं प्रचलति।
भूरि अभ्यर्थनायाः सः स्थायीं श्रावयति।
अद्य तस्य ताडनं भविष्यति।
संसारे किमपि वस्तु नित्यम् नास्ति।
भ्राता वित्तकोशे स्थायि कार्यं प्राप्तवान्।
अस्मिन् सप्ताहे यष्टिकन्दुकस्य सादि
Delineate in SanskritCroupe in SanskritMyriad in SanskritAb Initio in SanskritInsight in SanskritPepper in SanskritBody Fluid in SanskritAwful in SanskritProcurable in SanskritLightning in SanskritSail in SanskritBeam in SanskritPennon in SanskritFriendship in SanskritNarrative in SanskritBlackguard in SanskritFound in SanskritEarn in SanskritSpeechlessness in SanskritUnlettered in Sanskrit