Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Flaccid Sanskrit Meaning

शिथिल

Definition

यः दृढः नास्ति।
यस्मिन् बलं नास्ति।
यः दृढं नास्ति।
यः कस्माद् अपि कारणात् मन्दायते।
यस्मिन् बलं शक्तिः वा नास्ति।
यत् संनखम् अविस्तृतं वा नास्ति।
यद् दृढं नास्ति।
यः दृढं बद्धः नास्ति।

गुणयोग्यताकौशलादिषु न्यूनता।

Example

वृद्धावस्थायां गात्राणि शिथिलानि भवन्ति।
दुर्बले पुरुषे अत्याचारः न करणीयः।
सुकुमाराणि वस्तूनि अनायासेन भिद्यन्ते।
उद्विग्नः सः मन्दया गत्या अग्रे गच्छति।
सः केवलं दुर्बलान् एव समुत्पीडयति।
मोहनः शिथिलानि वस्त्राणि धारयति।
रज्जुः शिथिला जाता।

गणिते अप्रबलान् छात्रान् ते पाठयन्ति।