Flag Sanskrit Meaning
कृष्णध्वजः
Definition
दण्डस्य आधारेण समुत्थिता नानावर्णीया विशिष्टवर्णीया वा पट्टिका यया कस्यापि सत्ता कोऽपि उत्सवः सङ्केतः वा सूच्यते।
कृष्णवर्णीयः ध्वजः यः विरोधं प्रदर्शयति।
कान्तेः तेजोहानानुकूलव्यापारः।
पुष्प-पत्र-क्षुपादीनां उच्छुष्कीभवनानुकूलः व्यापारः।
धारायाः संपातः।
कस्यापि वस्तुनः
Example
कृषकः विरोधप्रदर्शनार्थे कृष्णध्वजं दर्शयति।
दुर्वार्तां श्रुत्वा तस्य मुखम् अम्लायत।
अत्युष्णतया केचन क्षुपाः पर्यम्लायन्।
अधिकारी लिपिकं महत्त्वपूर्णे कर्गजे पताकां स्थापयितुं कथयति।
Sun in SanskritUnnumberable in SanskritPilot in SanskritBlock in SanskritKnap in SanskritCorrupted in SanskritGain Ground in SanskritDecent in SanskritGanapati in SanskritSunshine in SanskritIndependent in SanskritHumble in SanskritCosta in SanskritNanny in SanskritMean in SanskritProgression in SanskritLaw-breaking in SanskritConfederation in SanskritCookery in SanskritFundamental in Sanskrit