Flagitious Sanskrit Meaning
घोर, भयङ्कर, भीषण, विकट
Definition
दुःखेन गमनीयस्थानादि।
भयजनकम्।
यद् अतीव विदारकम् अस्ति।
या लोहगुल्लिकाप्रक्षेपणे अधुनातनयोद्धृभिः प्रयुज्यते नाडिः तदग्रे बद्धा कृपाणी।
अत्यधिकया मात्रया।
यः सुलभः नास्ति।
यस्य परिणामः गम्भीरः अस्ति।
शिलया निर्मितः।
पौराणिकः ऋषिविशेषः यः अङ्गिरसः पुत्रः इति मन्यते।
Example
यदा रामः वनवासे गतः तदा तस्य वियोगस्य दारुणेन दुःखेन दशरथः कालवशः अभवत्।
आरक्षकेण चौरः कृपाण्या आहतः।
घोरया वर्षया जनजीवनम् आकुलीभूतम्।
अस्याः कठिनायाः समस्यायाः समाधानं शीघ्रम् अन्वीष्यताम्।
हत्या इति
Pretending in SanskritCachexia in SanskritCircle in SanskritPass in SanskritTrail in SanskritCaprine Animal in SanskritEndeavour in SanskritOpinion in SanskritWeed in SanskritAlum in SanskritTurgid in SanskritUgly in SanskritWing in SanskritGazump in SanskritShining in SanskritFoundation in SanskritGanges River in SanskritTake A Leak in SanskritMuffler in SanskritCoriander Plant in Sanskrit