Flaming Sanskrit Meaning
प्रज्वलित
Definition
वर्णविशेषः।
तेजसा मण्डितम्।
यः प्रकाशमानः अस्ति।
आवेगेन युक्तः।
यः ज्वलति।
यस्य उद्दीपनं जातम्।
यज्ञादिकर्मणि उपयुज्यमानेषु अग्नेः त्रिषु प्रकारेषु एकः।
यद् ज्वलति ।
Example
सः श्वेतं वस्त्रं परिगृह्णाति।
साधूनां ललाटः तेजोमण्डितः अस्ति।
तस्य वस्त्रणि अमलानि आसन् यद्यपि सः निर्धनः दृश्यते।
उत्तेजितस्य पुरुषस्य उद्बोधनं कठिनम्।
प्रज्वलितेन दीपेन ईश्वरस्य अर्चना कृता।
उद्दीप्तानाम् कामनानाम् अप्राप्तिः एव क्रोधस्य कारणम्।
आहवनीयस्य आवाहनेन यज्ञस्य
Imitation in SanskritDanger in SanskritStrip in SanskritUsurpation in SanskritLower Status in SanskritConstant in SanskritPhysical Object in SanskritAirplane in SanskritUnite in SanskritTope in SanskritKill in SanskritAgronomy in SanskritAditi in SanskritSagittarius in SanskritSpeech in SanskritHuman in SanskritPrickly in SanskritSkull in SanskritPile Up in SanskritBrow in Sanskrit