Flank Sanskrit Meaning
उपपार्श्वः, कुक्षिः, क्रोडः, पक्षः, पार्श्वः, पार्श्वङ्गम्, पार्श्वम्
Definition
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
अवयवविशेषः,मनुष्यपश्वादीनां रीढकात् उरस्थिपर्यन्तं द्वादशनाम् पर्शुवत् अर्धवृत्ताकाराणाम् अस्थीनां यः पञ्जरः अस्ति तदवयवः अस्थिविशेषः।
भुजस्य कोटरः।
विशेषस्थितौ दक्षिणतः वामतः वा विस्तारः।
अलङ्कारविशेषः हस्तालङ्कारः।
क्षितिजस्य कल्पितेषु चतुर्षु वि
Example
कुपोषितस्य पर्शुका विशेषेण दृश्यते।
तस्य भुजकोटरे विस्फोटः जातः।
श्यामः मम पार्श्वे उपाविशत्।
श्यामः केयूरं धारयति।
ग्रामस्य मध्ये शिवस्य मन्दिरम् अस्ति।
निरङ्के कर्गजे लेखनसमये उपान्तः लेखनीयः।
सीमा
Later in SanskritAiling in SanskritCocoanut in SanskritViolent in SanskritInfamous in SanskritCarefree in SanskritBeam in SanskritBeyond in SanskritRemote in SanskritFall in SanskritNanak in SanskritAnt in SanskritUnlettered in SanskritHoly in SanskritRemainder in SanskritComportment in SanskritInstantly in SanskritMuch in SanskritDemonstrator in SanskritChamaeleon in Sanskrit