Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Flap Sanskrit Meaning

उत्क्षिप्, चालय, प्रकम्प्, प्रचल्, विचल्, विधू, व्यध्

Definition

शाटिकायाः उत्तरीयस्य वा सः भागः यः स्कन्धात् अग्रे गम्यमानः वस्त्रस्य भागः।
आवेगानां तीव्रीकरणस्य क्रिया।
कपाटबन्धककाष्ठविशेषः।
चित्तस्य उत्तेजिता अवस्था।
तुलायाः स्थाली।

Example

बालकः मातुः शाटिकायाः शिखां गृह्णाति।
असत्यवचनं श्रुत्वा मानसी विक्षोभेण उत्थिता।
रामः अर्गलया द्वारम् सुबद्धं करोति ।
अहम् आवेगे किमपि अजल्पम्।
तेन तोलयितुम् एकस्मिन् तुलाघटे मापकः स्थापितः अन्यस्मिन् वस्तूनि।