Flash Sanskrit Meaning
निमिषः, पलम्, विकत्थ
Definition
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
सा चेतना यया सजीवाः जीवन्ति।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
रत्नस्य शोभा प्रकाशः च।
बौद्धधर्मस्य प्रवर्तकः यं जनाः ईश्वरं मन्यन्ते।
कस्यापि मु
Example
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
सः चौरः तस्य सुवर्णकारस्य आपणाद् प्राप्तानाम् रत्नानां द्युतिं दृष्ट्वा हर्षभरितः अभवत्।
कुशीनगरम् इति बुद्धस्य परिनिर्वाणस्थलं इति ख्यातम्।
अस्य अध्यायस्य सारं सत्यं वद इत
Hug in SanskritFriendless in SanskritPayoff in SanskritObtainable in SanskritRacy in SanskritEmbellished in SanskritUnpick in SanskritGoodness in SanskritGist in SanskritUnadulterated in SanskritAll-embracing in SanskritApprehensiveness in SanskritNonpareil in SanskritRetainer in SanskritToad in SanskritBreeding in SanskritOutwear in SanskritPublic Figure in SanskritUnobserved in SanskritTurnaround in Sanskrit