Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Flat Sanskrit Meaning

अप्रखर, चत्वर, निःसंकोचम्, व्युत, सदनिका, समभूमिः, समस्थलम्, समस्थलीकृत, समस्थानम्, समीकृत, सुघट्टित

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
करतलौ आहत्य कृतः ध्वनिः।
यद् शङ्कितः नास्ति।
स्त्रियः अवयवविशेषः।
चिन्तायाः विरहितत्वम्।
यस्माद् तेजाः निर्गतम्।
यद् रोचकं नास्ति।
यस्य कान्तिः धूसरा।
यत् सुखेन कर्तुं शक्यते।
यस्मिन् स्वादो नास्ति।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
जन्मकुण्डल्

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
बालकः करतालं करोति।
महाभारतयुद्धात् अनन्तरं पाण्डवैः निःशङ्कैः राज्यं कृतम्।
सः स्वकक्षे निश्चिन्ततया अस्वपित्।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं