Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Flatulence Sanskrit Meaning

उदराध्मानम्, वातफुल्लता, वातिकत्वम्, वायुगण्डः, वायुपूर्णता

Definition

गुदस्थः वायुः।

बाष्पशीलं ज्वलनशीलं च हायड्रोकार्बन इत्यस्य मिश्रणम् ।
पचनसंस्थायाम् अजीर्णस्य कारणात् उत्पन्नः वायुः।
भोजनं पाचयितुं वाहनं चालयितुं च आवश्यकम् एकं जीवाश्म ईन्धनम्।

Example

अनीप्सीते अपि अपानवायुः निःसरति।

शिलातैलं परिष्कृत्य अग्नितैलं पीडाज्वालतैलादयः विनिर्मीयन्ते ।
उदरे आम्लप्रमाणस्य आधिक्यत्वेन वायुगण्डः भवति।
इदानीं नगरेषु गृहे गृहे नलिकया वर्तिकां पूरयते।