Flatulence Sanskrit Meaning
उदराध्मानम्, वातफुल्लता, वातिकत्वम्, वायुगण्डः, वायुपूर्णता
Definition
गुदस्थः वायुः।
बाष्पशीलं ज्वलनशीलं च हायड्रोकार्बन इत्यस्य मिश्रणम् ।
पचनसंस्थायाम् अजीर्णस्य कारणात् उत्पन्नः वायुः।
भोजनं पाचयितुं वाहनं चालयितुं च आवश्यकम् एकं जीवाश्म ईन्धनम्।
Example
अनीप्सीते अपि अपानवायुः निःसरति।
शिलातैलं परिष्कृत्य अग्नितैलं पीडाज्वालतैलादयः विनिर्मीयन्ते ।
उदरे आम्लप्रमाणस्य आधिक्यत्वेन वायुगण्डः भवति।
इदानीं नगरेषु गृहे गृहे नलिकया वर्तिकां पूरयते।
Prayer in SanskritEbony in SanskritBowstring in SanskritAgain in SanskritCalf in SanskritTransitoriness in SanskritCourt in SanskritRex in SanskritSky in SanskritClump in SanskritRapidly in SanskritHundred Thousand in SanskritPerfect in SanskritRay Of Light in SanskritErupt in SanskritWell Out in SanskritCastor-oil Plant in SanskritPalma Christ in SanskritGive in SanskritBadger in Sanskrit