Flatulency Sanskrit Meaning
उदराध्मानम्, वातफुल्लता, वातिकत्वम्, वायुगण्डः, वायुपूर्णता
Definition
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
गुदस्थः वायुः।
बाष्पशीलं ज्वलनशीलं च हायड्रोकार्बन इत्यस्य मिश्रणम् ।
पचनसंस्थायाम् अजीर्णस्य कारणात् उत्पन्नः वायुः।
भोजनं पाचयितुं वाहनं चालयितुं च आवश्यकम् एकं जीवाश्म ईन्धनम्।
Example
अनीप्सीते अपि अपानवायुः निःसरति।
शिलातैलं परिष्कृत्य अग्नितैलं पीडाज्वालतैलादयः विनिर्मीयन्ते ।
उदरे आम्लप्रमाणस्य आधिक्यत्वेन वायुगण्डः भवति।
इदानीं नगरेषु गृहे गृहे नलिकया वर्तिकां पूरयते।
Ill-natured in SanskritDemurrer in SanskritShut in SanskritTater in SanskritUsurpation in SanskritUnseeable in SanskritHangman in SanskritNonvoluntary in SanskritChoke Off in SanskritUnbecoming in SanskritDuck Soup in SanskritGathered in SanskritHold In in SanskritMaybe in SanskritBay Laurel in SanskritSeventeenth in SanskritBright in SanskritSpirit in SanskritDebile in SanskritDrunk in Sanskrit