Flavor Sanskrit Meaning
रुचि, स्वादः
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
क्रियायाः अन्तः।
कृतस्य कर्मणः फलम्।
तत् स्थानं यत्र कः अपि वसति।
क्लेशदायिनी गतिः।
साहित्ये वर्तमानं तत् तत्त्वं यद् करुणाक्रोधादिभावान् दर्शयित्वा मनोभावान् जागरयति।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथ
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
तस्य कार्यस्य परिणामः विपरितः जातः।
महात्मा अकथयत जनैः कर्मफलं प्राप्यते एव। / अनुबन्धं च संप्रेक्ष्य विपाकांश्चैव कर्मणाम् उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा।
एषः वृक्षः पक्षिणाम् आवासः।
तस्य दुर्गतिं द्रष्टुम् न शक्नोमि
Impotency in SanskritTrustee in SanskritSkanda in SanskritInsularism in SanskritApt in SanskritEminent in SanskritWishful in SanskritRouse in SanskritTight in SanskritNonmeaningful in SanskritAddable in SanskritLost in SanskritCrow in SanskritRhus Radicans in SanskritCaprine Animal in SanskritUnsavory in SanskritBricklayer in SanskritUndress in SanskritBound in SanskritVaisakha in Sanskrit