Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Flavor Sanskrit Meaning

रुचि, स्वादः

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
क्रियायाः अन्तः।
कृतस्य कर्मणः फलम्।
तत् स्थानं यत्र कः अपि वसति।
क्लेशदायिनी गतिः।
साहित्ये वर्तमानं तत् तत्त्वं यद् करुणाक्रोधादिभावान् दर्शयित्वा मनोभावान् जागरयति।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथ

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
तस्य कार्यस्य परिणामः विपरितः जातः।
महात्मा अकथयत जनैः कर्मफलं प्राप्यते एव। / अनुबन्धं च संप्रेक्ष्य विपाकांश्चैव कर्मणाम् उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा।
एषः वृक्षः पक्षिणाम् आवासः।
तस्य दुर्गतिं द्रष्टुम् न शक्नोमि