Flavour Sanskrit Meaning
रुचि, स्वादः
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
मनसा अनुमितिकरणम्।
क्रियायाः अन्तः।
कृतस्य कर्मणः फलम्।
तत् स्थानं यत्र कः अपि वसति।
क्लेशदायिनी गतिः।
साहित्ये वर्तमानं तत् तत्त्वं यद् करुणाक्रोधादिभावान् दर्शयित्वा मनोभावान् जागरयति।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
कदाचित् तर्कः अपि विपरीतः भवति।
तस्य कार्यस्य परिणामः विपरितः जातः।
महात्मा अकथयत जनैः कर्मफलं प्राप्यते एव। / अनुबन्धं च संप्रेक्ष्य विपाकांश्चैव कर्मणाम् उत्थानमात्मनश
Tireless in SanskritWomb in SanskritActually in SanskritUnquestioning in SanskritCommon in SanskritWarlike in SanskritGambler in SanskritSharpness in SanskritConvey in SanskritAbode in SanskritTonic in SanskritGet On in SanskritFriend in SanskritImportunately in SanskritBorax in SanskritViolation in SanskritCelebrity in SanskritAubergine in SanskritBeam in SanskritHarvard in Sanskrit