Flavourless Sanskrit Meaning
अप्रखर
Definition
यस्माद् तेजाः निर्गतम्।
यद् रोचकं नास्ति।
यस्य कान्तिः धूसरा।
यस्मिन् स्वादो नास्ति।
रसविहीनः।
यस्मिन् उपस्करादयः न सन्ति।
यः रसिकः नास्ति।
वर्णविशेषः, कृष्णपीतमिश्रितवर्णः।
Example
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
अद्यतनीयं भोजनं अस्वादिष्टम्।
शुष्कं फलं नीरसम् अस्ति।
अप्रखरं चायं मह्यं रोचते।
अनन्तः कपिलो भानुः क
Unhinged in SanskritStain in SanskritGazump in SanskritStrip in SanskritSop Up in SanskritRave in SanskritFinal in SanskritUnassuming in SanskritTease in SanskritSpring in SanskritAntonymy in SanskritOrderly in SanskritWell-lighted in SanskritCommodity in SanskritMadagascar Pepper in SanskritBay Leaf in SanskritTeaser in SanskritImproper in SanskritNews in SanskritRooster in Sanskrit