Flaw Sanskrit Meaning
वैकल्यम्
Definition
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
प्रकाशस्य अभावः।
उद्विग्नस्य अवस्था भावो वा।
सः गुणः यः असाधुः।
यत्र शत्रुभावना वर्तते।
यः अतीव उत्कण्ठितः।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
किमपि उचि
Example
कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
सूर्यास्ताद् अनन्तरम् अन्धःकारः भवति।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
दुर्गुणः सदा परिहर्तव्यः।
दानेन वैराण्यपि यान्ति नाशनम्।
कस्मिन्न
Neaten in SanskritEleven in SanskritSinless in SanskritOpponent in SanskritDegradation in SanskritMeasure Out in SanskritGrandmother in SanskritMonster in SanskritFlood in SanskritValetudinarianism in SanskritCircle in SanskritMarried Man in SanskritLofty in SanskritHorse in SanskritAstounded in SanskritVenter in SanskritScholarship in SanskritDeliverance in SanskritApproved in SanskritStiffen in Sanskrit