Flax Sanskrit Meaning
अतसी, उमा, क्षुमा, क्षौमी, चणका, देवी, नदगन्धा, नीलपुष्पिका, पिछिला, मदोत्कटा, रुद्रपत्नी, सुनीला, सुवर्चला, हैमवती
Definition
सस्यविशेषः, कृष्णपुष्पवान् क्षुद्रवृक्षः यस्य तैलदानि बीजानि सन्ति।
अलङ्कारविशेषः गलदेशधारणार्थं पुष्पादिभिः शोभितं वर्तुलाकारम् आभूषणम्।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
शिवस्य पत्नी।
शाणीजातीयः क्षुपप्रकारः।
भारतदेशस्थाः प्रधाना नदी या हिन्दुधर्मानुसारेण मोक्षदायिनी अस्ति इति मन्यन्ते।
बृहद्वृक्षः यस्य फलं भेषजरूपेण उपयुज्यते।
हरितकीवृक्षस्य फलं
Example
अतस्यः पक्वेभ्यः बीजेभ्यः तैलं निकृष्यते।
तस्याः कण्ठे माला शोभते।
पार्वती गणेशस्य माता अस्ति।
भङ्गायाः लोमानि रज्जुनिर्माणे उपयुज्यन्ते।
धर्मग्रन्थाः कथयन्ति राज्ञा भगीरथेन स्वर्गात् गङ्गा आनीता।
अमोघायाः त्वक् सुबभ्रुवर्णीया अस्ति।
शुष्ककासे शिवा अतीव उपयुक