Fleece Sanskrit Meaning
अपहृ, चोरय, निर्लुण्ठ्, मुष्, लुण्ट्, लुण्ठ्, विलुण्ट्, हृ
Definition
यस्य गणना न भवति।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य मात्रा अधिका नास्ति।
छलेन अन्यस्य धनं वस्तु वा आहरणानुकूलव्यापारः।
मेषादिलोमात् विनिर्मितः तन्तुः यस्मात् और्णपटादयः निर्मीयन्ते।
क्षुरेण श्मश्रूकेशादीनां कर्तनानुकूलः व्यापारः।
Example
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
सः जनान् नित्यं वञ्चति।
सीता और्णपटार्थे ऊर्णा अक्रीणात्।
नापितः तस्य केशान् वपति।
Placate in SanskritShoes in SanskritLoan Shark in SanskritParadise in SanskritIntegrated in SanskritShammer in SanskritLeaving in SanskritShaft Of Light in SanskritSinning in SanskritDuck Soup in SanskritBadger in SanskritAfternoon in SanskritWalkover in SanskritWomb in SanskritFisher in SanskritJoker in SanskritSex Activity in SanskritPlot in SanskritCubiform in SanskritSurvive in Sanskrit