Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fleece Sanskrit Meaning

अपहृ, चोरय, निर्लुण्ठ्, मुष्, लुण्ट्, लुण्ठ्, विलुण्ट्, हृ

Definition

यस्य गणना न भवति।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य मात्रा अधिका नास्ति।
छलेन अन्यस्य धनं वस्तु वा आहरणानुकूलव्यापारः।
मेषादिलोमात् विनिर्मितः तन्तुः यस्मात् और्णपटादयः निर्मीयन्ते।
क्षुरेण श्मश्रूकेशादीनां कर्तनानुकूलः व्यापारः।

Example

तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
सः जनान् नित्यं वञ्चति।
सीता और्णपटार्थे ऊर्णा अक्रीणात्।
नापितः तस्य केशान् वपति।