Fleet Sanskrit Meaning
परिघूर्ण्, भ्रम्, लुठ्
Definition
तेजोयुक्तम्।
बलेन सह।
कान्तेः शोभा।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
यस्मिन् ओजः अस्ति।
यस्य स्वादः तीक्ष्णः अस्ति।
यः
Example
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
तस्य आभा मुखोपरि दृश्यते।
उष्णतया हस्तम् अदहत्।
उत्साही व्यक्तिः किम् अपि कार्यं शीघ्रं सम्पूर्णतां नयति।
कटु भोजनं सुपाच्यं नास्ति।
तेजःपत्त्रेण
Dissolute in SanskritPower in SanskritInfertile in SanskritPursue in SanskritToday in SanskritWalkover in SanskritHit in SanskritPediatrician in SanskritTheft in SanskritSpikelet in SanskritAiling in SanskritSportsman in SanskritFlap in SanskritBoot Out in SanskritInfeasible in SanskritAlimentary in SanskritDeal in SanskritFault in SanskritBlood Kinship in SanskritFame in Sanskrit