Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Flesh Sanskrit Meaning

अस्रजम्, आमिषम्, कीरम्, क्रव्यम्, जाङ्गलम्, तरसम्, पलम्, पललम्, पिशितम्, मांसम्

Definition

खाद्यविशेषः, भक्ष्याणां प्राणिनां भक्ष्यः रक्तजधातुविशेषः।
शरीरस्थः रक्तजधातुविशेषः।
त्रिंशदहोरात्रात्मकः कालः।
वर्षस्य द्वादशतमांशावधिकः कालः यस्य किमपि निश्चितं नाम अस्ति।
मूलधनादधिकं व्यापारादिभिः प्राप्तं धनम्।
प्रायः अतिप्रापणस्य इच्छा।
नारिकेलफलस्य सारः।
अवयवविशेषः, मस्तकस्थघृताकारस्नेहः

Example

तेन द्वौ प्रस्थौ मांसं क्रीतम्। / नाद्यात् अविधिना मांसम् ।
मांसं गर्भस्थबालकस्य अष्टभिर्मासैः भवति।
कार्यपूर्त्यर्थम् मासस्य अवधिः आवश्यकः।
अस्मिन् मासस्य प्रथमे दिने कर्मचारी-दिवसः अस्ति।
सः वस्त्रव्यापारे लाभः प्राप्तवान्।
लोभः पापस्य कारणम्।
सः नैवेद्याय नारिकेलगर्भं क्रीणाति