Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fleshy Sanskrit Meaning

अतिकाय, बृहत्काय, भीमकाय, महाकाय, विकराल, विशालकाय

Definition

अधिकमांसयुक्तः।
यस्य शरीरं अतिविशालम्।
भयजनकम्।
यस्मिन् फलसारं वर्तते।
राक्षसविशेषः।
यद् प्रमाणाद् अत्यधिकम् अस्ति।

Example

मांसलस्य अजस्य मांसमेतत्।
हनुमान् सुरसाराक्षसीं महाकायं रूपम् अदर्शयत्।
आम्रादीनि मांसलानि फलानि सन्ति।
अतिकायः रावणस्य सेनायाम् आसीत्।
मन्त्रीमहोदयेन अस्मिन् वर्षे बृहद् अर्थसङ्कल्पः प्रस्तुतः।