Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Flick Sanskrit Meaning

चलच्चित्रम्

Definition

शीघ्रस्य अवस्था भावो वा।
मासार्थे पशुपक्षिणोः हननस्य सा क्रिया यस्याम् अस्त्रस्य एकेन एव आघातेन तं घ्नन्ति।
शीघ्रस्य अवस्था।
मनसि जातो भूतो वा आघातः।
वर्धनस्य क्रिया।
वायुपातस्य कृते वीजनादीनां प्रचालनानुकूलः व्यापारः।
मनोरञ्जनस्य एकं साधनं यस्य कथारूपेण दर्शनं भवति तथा च चञ्चलानां चित्राणां कारणात् यस्मिन् निरन्तरताय

Example

यवनाः अनुद्धात्तेन छिन्नं मासं न खादन्ति।
वायुः शीघ्रतया वहति।
तस्य कथनेन मानसिकाघातम् अनुभवामि।
अतीव औष्ण्येन सः वारं वारं वीजनं विधूनोति।
मोहिनी अवकाशे चलच्चित्रं पश्यति।
नैके राजानः सीतायाः स्वयंवरे शिवधनुष्यं ईषद् अपि विचालयितुम् न अशक्नुवन्।