Flick Sanskrit Meaning
चलच्चित्रम्
Definition
शीघ्रस्य अवस्था भावो वा।
मासार्थे पशुपक्षिणोः हननस्य सा क्रिया यस्याम् अस्त्रस्य एकेन एव आघातेन तं घ्नन्ति।
शीघ्रस्य अवस्था।
मनसि जातो भूतो वा आघातः।
वर्धनस्य क्रिया।
वायुपातस्य कृते वीजनादीनां प्रचालनानुकूलः व्यापारः।
मनोरञ्जनस्य एकं साधनं यस्य कथारूपेण दर्शनं भवति तथा च चञ्चलानां चित्राणां कारणात् यस्मिन् निरन्तरताय
Example
यवनाः अनुद्धात्तेन छिन्नं मासं न खादन्ति।
वायुः शीघ्रतया वहति।
तस्य कथनेन मानसिकाघातम् अनुभवामि।
अतीव औष्ण्येन सः वारं वारं वीजनं विधूनोति।
मोहिनी अवकाशे चलच्चित्रं पश्यति।
नैके राजानः सीतायाः स्वयंवरे शिवधनुष्यं ईषद् अपि विचालयितुम् न अशक्नुवन्।
Man in SanskritEight in SanskritMoral Philosophy in SanskritMilitary Man in SanskritSweet Potato in SanskritAdhere in SanskritWork in SanskritLodge in SanskritFoul in SanskritLeech in SanskritRepulsive in SanskritUndisputed in SanskritChamaeleon in SanskritHaughtiness in SanskritBurgeon Forth in SanskritGautama in SanskritTraveler in SanskritWorship in SanskritLaden in SanskritSapless in Sanskrit