Flight Sanskrit Meaning
अपगमनम्, उड्डयनम्, पलायनम्
Definition
कफोणेः अधो मणिबन्ध-पर्यन्तः हस्तभागः।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
धावनस्य क्रिया।
यः उड्डयते।
वायुयानेन क्रियमाणा यात्रा।
वियोजनस्य क्रिया।
डयनक्रिया।
अन्येन कृता विमानउत्पातनस्य क्रिया।
डयनस्य मूल्यम् ।
Example
रामेण मम करमूलं धृतम्। / कराग्रे वसति लक्ष्मीः करमध्ये सरस्वती। करमूले तु गोविन्दः प्रभाते करदर्शनम्।
विनाशे काले बुद्धिः विपरीता भवति।
आरक्षिकाणां आगमनाद् प्राग् एव चोरः पलायितवान्।
काकः ययी खगः अस्ति।
तेन इदानीं
Tilt in SanskritSesbania Grandiflora in SanskritListing in SanskritPinky in SanskritExpel in SanskritCelebrity in SanskritAblaze in SanskritCastrate in SanskritSystem Of Rules in SanskritPersuasion in SanskritLength in SanskritReplete in SanskritDetached in SanskritAssurance in SanskritKnowledge in SanskritWhite Pepper in SanskritExhibition in SanskritOriginality in SanskritConch in SanskritKitchen Stove in Sanskrit