Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Flightless Sanskrit Meaning

अडीयमान, अनुड्डीयमान

Definition

कफोणेः अधो मणिबन्ध-पर्यन्तः हस्तभागः।
उड्डयनं कर्तुम् असमर्थः।
डयनक्रिया।
अन्येन कृता विमानउत्पातनस्य क्रिया।

Example

रामेण मम करमूलं धृतम्। / कराग्रे वसति लक्ष्मीः करमध्ये सरस्वती। करमूले तु गोविन्दः प्रभाते करदर्शनम्।
शुतुरमुर्गः अडीयमानः खगः अस्ति।
केषाञ्चन पक्षिणाम् उड्डयनम् अतीव दीर्घं भवति।
वायुगणस्य प्रतिकूलतायाः कारणात् उड्डयनानि विनिवर्तितानि ।