Flightless Sanskrit Meaning
अडीयमान, अनुड्डीयमान
Definition
कफोणेः अधो मणिबन्ध-पर्यन्तः हस्तभागः।
उड्डयनं कर्तुम् असमर्थः।
डयनक्रिया।
अन्येन कृता विमानउत्पातनस्य क्रिया।
Example
रामेण मम करमूलं धृतम्। / कराग्रे वसति लक्ष्मीः करमध्ये सरस्वती। करमूले तु गोविन्दः प्रभाते करदर्शनम्।
शुतुरमुर्गः अडीयमानः खगः अस्ति।
केषाञ्चन पक्षिणाम् उड्डयनम् अतीव दीर्घं भवति।
वायुगणस्य प्रतिकूलतायाः कारणात् उड्डयनानि विनिवर्तितानि ।
Disappear in SanskritCome On in SanskritIgnore in SanskritReveal in SanskritYore in SanskritMarried in SanskritDetective in SanskritIchor in SanskritSurmisal in SanskritPrestige in SanskritKettledrum in SanskritOn in SanskritMongoose in SanskritMollify in SanskritArrant in SanskritBriary in SanskritSubaltern in SanskritAgain And Again in SanskritOutdated in SanskritStride in Sanskrit