Fling Sanskrit Meaning
क्षिप्
Definition
वस्त्रादीनां शरीरे कर्त्रभिप्रायः धारणानुकूलः व्यापारः।
वस्त्रादीन् विस्तीर्य तेषाम् आच्छादनानुकूलव्यापारः।
सुखसाधनानाम् आस्वादनस्य क्रिया।
प्रसारणात्मकः व्यापारः।
कम् अपि बलपूर्वकेण आघातेन पातनानुकूलव्यापारः।
अवकाशे क्षेपणानुकूलः व्यापारः।
गत्या क्षेपणानुकूलव्यापारः।
वायुपातस्य कृते वीजनादीनां प्रचालनानुकूलः व्याप
Example
सः मञ्चके नूतनं वस्त्रम् आस्तृणोत्।
सामन्तयुगे सामन्ताः भोगम् अनुभवन्तः एव जीवनं यापयन्ति स्म।
सा आतपे धौतानि वस्त्राणि आच्छादयति।
क्रीडायां बालाः परस्परं प्रालुठन्।
मोहनः कन्दुकं श्यामम् अभि क्षिपति।
अतीव औष्ण्येन सः वारं वारं वीजनं विधूनोति।
नैके राजानः सीतायाः स्वयंवरे श
Sex in SanskritSuspicious in SanskritUncommon in SanskritValiancy in SanskritPathologist in SanskritCurcuma Longa in SanskritLexicon in SanskritBreadth in SanskritGlow in SanskritTooth in SanskritGood in SanskritScene in SanskritSelf-sufficing in SanskritSup in SanskritTogether in SanskritChange By Reversal in SanskritAssortment in SanskritCriticism in SanskritYell in SanskritMahabharata in Sanskrit