Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fling Sanskrit Meaning

क्षिप्

Definition

वस्त्रादीनां शरीरे कर्त्रभिप्रायः धारणानुकूलः व्यापारः।
वस्त्रादीन् विस्तीर्य तेषाम् आच्छादनानुकूलव्यापारः।
सुखसाधनानाम् आस्वादनस्य क्रिया।
प्रसारणात्मकः व्यापारः।
कम् अपि बलपूर्वकेण आघातेन पातनानुकूलव्यापारः।
अवकाशे क्षेपणानुकूलः व्यापारः।
गत्या क्षेपणानुकूलव्यापारः।
वायुपातस्य कृते वीजनादीनां प्रचालनानुकूलः व्याप

Example

सः मञ्चके नूतनं वस्त्रम् आस्तृणोत्।
सामन्तयुगे सामन्ताः भोगम् अनुभवन्तः एव जीवनं यापयन्ति स्म।
सा आतपे धौतानि वस्त्राणि आच्छादयति।
क्रीडायां बालाः परस्परं प्रालुठन्।
मोहनः कन्दुकं श्यामम् अभि क्षिपति।
अतीव औष्ण्येन सः वारं वारं वीजनं विधूनोति।
नैके राजानः सीतायाः स्वयंवरे श