Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Flinty Sanskrit Meaning

निर्मम, निर्मोहिन्

Definition

यः वासना रहितः अस्ति।
यः अत्याचारान् करोति।
दयाभावविहीनः।
यः मृदु अथवा कोमलः न अस्ति।
यस्य व्यवहारः कठोरः अस्ति।
यः श्रवणे कटुः अस्ति।
यः मृदुः नास्ति।
अत्यधिकमात्रया।
यस्मात् ममत्वं निर्गतम्।
यः पीडयति।
स्वस्थानात् अन्यत्र कुत्रापि चलने असमर्थस्य अवस्था।
दृढतया स

Example

स्वामी विवेकानन्दः कामहीनः आसीत्।
कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत्याचारी शासकः आसीत्।
कंसः क्रूरः आसीत्।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
अस्माकं प्रधानाचार्यः उग्रशासकः अस्ति ।
सीता पुत्रेण सह