Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Float Sanskrit Meaning

तॄ, प्रवाहय, प्लु, वाहय

Definition

सा स्त्री या कस्यचन पुरुषस्य कस्याश्चन मातुः उदरात् जाता स्त्री तथा च मातुलादीनां पुत्री अथवा धर्माद्याधारेण स्वसृत्वेन अभिमता स्त्री।
नद्यादि-सन्तरणार्थम् काष्ठादिभिः विनिर्मितः यानविशेषः।
वाय्वर्थे प्रकाशार्थे च भित्त्यां विनिर्मितः जालयुक्तः छेदः।
बृहती नौका।
जलस्रोते हस्तपादसञ्चालनेन शयनावस्थायां गमनानुकूलव्यापारः

Example

मम भगिनेः स्वभावः मृदु अस्ति।
विदुरेण प्रेषितः नरः मनोमारुतगामिनीं सर्ववातसहां यन्त्रयुक्तां नावं दर्शयामास।
गृहे वाय्वाधिक्यार्थे तेन प्रतिकक्षे वातायनं विनिर्मितम्।
एका अवलिप्ता बृहन्नौका जलसमाधिं प्राप्तवती।
सः कौशल्येन प्लव