Floating Sanskrit Meaning
अवनिचर, वङ्क
Definition
यस्मिन् गतिः अस्ति।
यः एकस्मिन् स्थाने न तिष्ठति।
यद् शान्तं नास्ति।
सा सम्पद् या अन्यत्र नेतुं शक्यते।
येषां निश्चितं वसतिस्थानं नास्ति।
Example
योगेन्द्रः अत्र न तिष्ठति सः अवनिचरः अस्ति।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
वस्त्रालङ्कारादयः जङ्गमा सम्पत्तिः अस्ति।
भारते अधुनापि नैके अनिकेताः समूहाः दृश्यन्ते।
Fixture in SanskritExpel in SanskritBooze in SanskritDie Out in SanskritTeat in SanskritExtolment in SanskritChandelier in SanskritBumblebee in SanskritSpeculation in SanskritStupid in SanskritArse in SanskritEat in SanskritBan in SanskritPeacock in SanskritLustrous in SanskritFearsome in SanskritCommissioner in SanskritUttered in SanskritBronx Cheer in SanskritTelephone in Sanskrit