Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Floating Sanskrit Meaning

अवनिचर, वङ्क

Definition

यस्मिन् गतिः अस्ति।
यः एकस्मिन् स्थाने न तिष्ठति।
यद् शान्तं नास्ति।
सा सम्पद् या अन्यत्र नेतुं शक्यते।
येषां निश्चितं वसतिस्थानं नास्ति।

Example

योगेन्द्रः अत्र न तिष्ठति सः अवनिचरः अस्ति।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
वस्त्रालङ्कारादयः जङ्गमा सम्पत्तिः अस्ति।
भारते अधुनापि नैके अनिकेताः समूहाः दृश्यन्ते।