Flock Sanskrit Meaning
चयः, धृषुः, प्रकरः, राशिः, संहतिः
Definition
ज्योतिश्चक्रस्य द्वादशसु समूहेषु प्रत्येका ताः च मेष इति, वृषभ इति, मिथुन इति, कर्क इति, सिंह इति, कन्या इति, तुला इति, धनु इति, मकर इति, कुम्भ इति, मीन इति च इत्येताः।
पर्वतस्य शिरोऽग्रम्।
पणयादिभ्यः वित्तव्यवहारेभ्यः कृते नियतपरिमाणं धनम् ।
अवयवविशेषः सः कठोरः अवयवः यः खुरयुक्तानां पशूनां मस्तिष्के वर्तते।
कार्य
Example
मम राशिः कन्या ।
भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
वित्तागारात् कियान् धनराशिः प्राप्तः।
वृषभस्य शृङ्गम् अभिदत्।
सीमायाः विवाहस्य सन्धानं क्रियते।
सः वेदिकायाम् उपविशति।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
सः नैकासां संस्थानां
Error in SanskritTwenty-two in SanskritHonour in SanskritOptic in SanskritAmeliorate in SanskritBlanket in SanskritCurtain in SanskritArchitecture in SanskritStretch in SanskritDesire in SanskritValorousness in SanskritArbitrator in SanskritAbandon in SanskritNonetheless in SanskritDiospyros Ebenum in SanskritBusy in SanskritPb in SanskritIntolerable in SanskritBeseech in SanskritPursue in Sanskrit