Flood Sanskrit Meaning
अभिप्रगाहय, अवगाहय, आप्लावः, आप्लावय, जलप्लावनम्, जलौघः, निमज्जय, परीवाहः, मज्जय, विगाहय, विदारः
Definition
अधिकस्य अवस्था भावो वा।
सागरजलस्य उर्मियुक्ता उन्नतिः ।
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
पर्जन्यात् जलस्य प्लावनम्।
अस्रस्य तीक्ष्णः भागः।
जलस्य प्रवाहः।
वनस्पतिविशेषः, यस्य पत्रम् इक्षोः पत्रम् इव
Example
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
सागरे उपचयः अपचयः च नित्यम् आगच्छति।
गङ्गायां प्रतिवर्षे जलप्लावनम् भवति।
छेदन्याः धारः मन्दायितः।
तस्य शिरस्कं नद्याः जलधारायाम् अवहत्।
एषा कृषी यावानलस्य अस्ति
यावनालस्य गुणाः- त्रिदोषजित्वम्
हिन्दूनाम् अन
Brazier in SanskritLiving in SanskritExpectable in SanskritTake Away in SanskritSaffron in SanskritLotus in SanskritChalk in SanskritMutilated in SanskritMain in SanskritMechanical in SanskritWad in SanskritWearing in SanskritPoison Oak in SanskritNervous System in SanskritInfernal in SanskritNourishment in SanskritRemove in SanskritDismantled in SanskritFleece in SanskritHovel in Sanskrit