Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Floor Sanskrit Meaning

अट्टः, अट्टालकः, कुट्टिमम्, क्षौमः, गृहतलम्, गृहपोटः, गृहपोतकः, गृहभूः, गृहभूमि, तलम्, तलिमम्, पोतः, वेश्मभूः, सुतलः, हर्म्यतलम्

Definition

कस्यपि वस्तुनः अधः भागः।
अलङ्कारविशेषः गलदेशधारणार्थं पुष्पादिभिः शोभितं वर्तुलाकारम् आभूषणम्।
वस्तुनः निम्नः अन्तः भागः।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
उपवेशनार्थे समीकृता भूमिः।
यस्मिन् नैके अट्टालकाः सन्ति।
कस्यापि वस्तुनः विस्तारः।
अवयवविशेषः, पादस्य तलम्।
कस्यापि वस्तुनः अधो वर्तमानः आधाररूपः भागः।
यात

Example

अस्य पात्रस्य तले छिद्रम् अस्ति।
तस्याः कण्ठे माला शोभते।
पात्रस्य तले रक्षा सञ्चिता।
अधुना तलस्य सौन्दर्यवर्धनाय नैकानि साधनानि सन्ति।
नगरेषु अट्टालिकाः अधिकाः सन्ति।
ग्रीष्मे कुल्यस्थ-जलस्य प्रस्तारः निम्नः भवति।
कृष्णस्य प