Flora Sanskrit Meaning
अङ्कुरः, उद्भिजम्, उद्भिदः, उद्भिदम्, ओषधिः, ओषधी, पल्लवः, पल्लवम्, पादपसमूहः, प्ररोह, रोहः, शाकः
Definition
वृक्षवनस्पतीनां समूहः।
सः गतिहीनः सजीवः यः स्वस्य पोषणं सूर्यप्रकाशेन तथा च भूम्यान्तर्गतरसेन करोति।
Example
तस्य पर्वतस्य मार्गे पादपसमूहः अस्ति।
वने विविधाः ओषधयः सन्ति।
Battleground in SanskritDegeneracy in SanskritDrenched in SanskritPuffy in SanskritAbnegation in SanskritMulticolour in SanskritUnused in SanskritPullulate in SanskritPlant Part in SanskritUnfaltering in SanskritSlavery in SanskritEye Disease in SanskritHorseback Riding in SanskritGanesa in SanskritSweat in SanskritInsight in SanskritVillainess in SanskritOcean in SanskritMelia Azadirachta in SanskritC in Sanskrit