Flourish Sanskrit Meaning
उद्भ्रामय, प्रकम्पय, व्याव्यध्
Definition
परीक्षादिषु यशःप्राप्त्यनुकूलः व्यापारः।
स्पर्धादिषु यशःप्राप्त्यनुकूलः व्यापारः।
शोभावर्धनम्।
अलङ्कर्तुं यत् प्रयुज्यते।
कार्यं सम्पादनानुकूलः व्यापारः ।
वस्तु अलङ्कृत्वा तदनन्तरं वर्तमानं तस्य रूपम् ।
Example
भवान् इमां परीक्षाम् उदतरत्।
मंजुलः राज्यस्तरीयायां स्पर्धायां जयम् आप्नोत्।
राजपुत्रस्य राज्याभिषेकस्य समये राजप्रासादस्य अलङ्करणम् अतीव मनोहारि आसीत्।
अलङ्कारैः मूर्तिम् अलङ्करोतु।
सः आत्मनः रक्षणं संसिध्यति ।
गृहस्य अलङ्करणं आकर्षकम् अस्ति ।
Fat in SanskritGather Up in SanskritAtomic Number 50 in SanskritClearness in SanskritTrue Cat in SanskritSimpleness in SanskritWait in SanskritUntiring in SanskritSheep in SanskritHalting in SanskritEstablishment in SanskritMelia Azadirachta in SanskritGambit in SanskritGarden Egg in SanskritCarrier Bag in SanskritUnperceivable in SanskritTumescent in SanskritEnquirer in SanskritDaytime in SanskritTriangle in Sanskrit