Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Flow Sanskrit Meaning

अभिष्यंद्, अभिष्यन्दः, अभिष्यन्द्, आर्तवम्, ऋतुः, ऋत्वम्, कन्याव्रतम्, क्षर्, गल्, द्रु, निष्यंद्, निष्यन्द्, निस्यन्दः, पुष्पम्, प्रवह्, प्रवाहः, प्रस्यंद, प्रस्यन्द्, प्रस्रवः, प्रस्रावः, प्रस्रु, रजः, री, सृ, स्त्रीधर्मः, स्त्रीरजः, स्यन्दः, स्यन्दनम्, स्रवः, स्रवणम्, स्रावः, स्रु, स्रोतः

Definition

यस्मिन् गतिः अस्ति।
सा स्त्री या कस्यचन पुरुषस्य कस्याश्चन मातुः उदरात् जाता स्त्री तथा च मातुलादीनां पुत्री अथवा धर्माद्याधारेण स्वसृत्वेन अभिमता स्त्री।
गतिशीलस्य अवस्था भावो वा।
शीघ्रस्य अवस्था भावो वा।
त्रिंशदहोरात्रात्मकः कालः।
वर्षस्य द्वादशतमांशाव

Example

अभिष्यन्दे जले जन्तवः न सन्ति।
मम भगिनेः स्वभावः मृदु अस्ति।
कार्यपूर्त्यर्थम् मासस्य अवधिः आवश्यकः।
अस्मिन् मासस्य प्रथमे दिने कर्मचारी-दिवसः अस्ति।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
लोभः पापस्य कारणम्।
एतद् उक्त्वा सः स्वस्थानाद् अचलत्।
सः कौशल्येन प्ल